Declension table of ?kalāpagrāma

Deva

MasculineSingularDualPlural
Nominativekalāpagrāmaḥ kalāpagrāmau kalāpagrāmāḥ
Vocativekalāpagrāma kalāpagrāmau kalāpagrāmāḥ
Accusativekalāpagrāmam kalāpagrāmau kalāpagrāmān
Instrumentalkalāpagrāmeṇa kalāpagrāmābhyām kalāpagrāmaiḥ kalāpagrāmebhiḥ
Dativekalāpagrāmāya kalāpagrāmābhyām kalāpagrāmebhyaḥ
Ablativekalāpagrāmāt kalāpagrāmābhyām kalāpagrāmebhyaḥ
Genitivekalāpagrāmasya kalāpagrāmayoḥ kalāpagrāmāṇām
Locativekalāpagrāme kalāpagrāmayoḥ kalāpagrāmeṣu

Compound kalāpagrāma -

Adverb -kalāpagrāmam -kalāpagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria