Declension table of ?kalāpadvīpa

Deva

MasculineSingularDualPlural
Nominativekalāpadvīpaḥ kalāpadvīpau kalāpadvīpāḥ
Vocativekalāpadvīpa kalāpadvīpau kalāpadvīpāḥ
Accusativekalāpadvīpam kalāpadvīpau kalāpadvīpān
Instrumentalkalāpadvīpena kalāpadvīpābhyām kalāpadvīpaiḥ kalāpadvīpebhiḥ
Dativekalāpadvīpāya kalāpadvīpābhyām kalāpadvīpebhyaḥ
Ablativekalāpadvīpāt kalāpadvīpābhyām kalāpadvīpebhyaḥ
Genitivekalāpadvīpasya kalāpadvīpayoḥ kalāpadvīpānām
Locativekalāpadvīpe kalāpadvīpayoḥ kalāpadvīpeṣu

Compound kalāpadvīpa -

Adverb -kalāpadvīpam -kalāpadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria