Declension table of ?kalāpacchanda

Deva

MasculineSingularDualPlural
Nominativekalāpacchandaḥ kalāpacchandau kalāpacchandāḥ
Vocativekalāpacchanda kalāpacchandau kalāpacchandāḥ
Accusativekalāpacchandam kalāpacchandau kalāpacchandān
Instrumentalkalāpacchandena kalāpacchandābhyām kalāpacchandaiḥ kalāpacchandebhiḥ
Dativekalāpacchandāya kalāpacchandābhyām kalāpacchandebhyaḥ
Ablativekalāpacchandāt kalāpacchandābhyām kalāpacchandebhyaḥ
Genitivekalāpacchandasya kalāpacchandayoḥ kalāpacchandānām
Locativekalāpacchande kalāpacchandayoḥ kalāpacchandeṣu

Compound kalāpacchanda -

Adverb -kalāpacchandam -kalāpacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria