Declension table of ?kalākuśalā

Deva

FeminineSingularDualPlural
Nominativekalākuśalā kalākuśale kalākuśalāḥ
Vocativekalākuśale kalākuśale kalākuśalāḥ
Accusativekalākuśalām kalākuśale kalākuśalāḥ
Instrumentalkalākuśalayā kalākuśalābhyām kalākuśalābhiḥ
Dativekalākuśalāyai kalākuśalābhyām kalākuśalābhyaḥ
Ablativekalākuśalāyāḥ kalākuśalābhyām kalākuśalābhyaḥ
Genitivekalākuśalāyāḥ kalākuśalayoḥ kalākuśalānām
Locativekalākuśalāyām kalākuśalayoḥ kalākuśalāsu

Adverb -kalākuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria