Declension table of ?kalāhaka

Deva

MasculineSingularDualPlural
Nominativekalāhakaḥ kalāhakau kalāhakāḥ
Vocativekalāhaka kalāhakau kalāhakāḥ
Accusativekalāhakam kalāhakau kalāhakān
Instrumentalkalāhakena kalāhakābhyām kalāhakaiḥ kalāhakebhiḥ
Dativekalāhakāya kalāhakābhyām kalāhakebhyaḥ
Ablativekalāhakāt kalāhakābhyām kalāhakebhyaḥ
Genitivekalāhakasya kalāhakayoḥ kalāhakānām
Locativekalāhake kalāhakayoḥ kalāhakeṣu

Compound kalāhaka -

Adverb -kalāhakam -kalāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria