Declension table of ?kalādhika

Deva

MasculineSingularDualPlural
Nominativekalādhikaḥ kalādhikau kalādhikāḥ
Vocativekalādhika kalādhikau kalādhikāḥ
Accusativekalādhikam kalādhikau kalādhikān
Instrumentalkalādhikena kalādhikābhyām kalādhikaiḥ kalādhikebhiḥ
Dativekalādhikāya kalādhikābhyām kalādhikebhyaḥ
Ablativekalādhikāt kalādhikābhyām kalādhikebhyaḥ
Genitivekalādhikasya kalādhikayoḥ kalādhikānām
Locativekalādhike kalādhikayoḥ kalādhikeṣu

Compound kalādhika -

Adverb -kalādhikam -kalādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria