Declension table of ?kalābāhya

Deva

NeuterSingularDualPlural
Nominativekalābāhyam kalābāhye kalābāhyāni
Vocativekalābāhya kalābāhye kalābāhyāni
Accusativekalābāhyam kalābāhye kalābāhyāni
Instrumentalkalābāhyena kalābāhyābhyām kalābāhyaiḥ
Dativekalābāhyāya kalābāhyābhyām kalābāhyebhyaḥ
Ablativekalābāhyāt kalābāhyābhyām kalābāhyebhyaḥ
Genitivekalābāhyasya kalābāhyayoḥ kalābāhyānām
Locativekalābāhye kalābāhyayoḥ kalābāhyeṣu

Compound kalābāhya -

Adverb -kalābāhyam -kalābāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria