Declension table of ?kalāṃśarūpiṇī

Deva

FeminineSingularDualPlural
Nominativekalāṃśarūpiṇī kalāṃśarūpiṇyau kalāṃśarūpiṇyaḥ
Vocativekalāṃśarūpiṇi kalāṃśarūpiṇyau kalāṃśarūpiṇyaḥ
Accusativekalāṃśarūpiṇīm kalāṃśarūpiṇyau kalāṃśarūpiṇīḥ
Instrumentalkalāṃśarūpiṇyā kalāṃśarūpiṇībhyām kalāṃśarūpiṇībhiḥ
Dativekalāṃśarūpiṇyai kalāṃśarūpiṇībhyām kalāṃśarūpiṇībhyaḥ
Ablativekalāṃśarūpiṇyāḥ kalāṃśarūpiṇībhyām kalāṃśarūpiṇībhyaḥ
Genitivekalāṃśarūpiṇyāḥ kalāṃśarūpiṇyoḥ kalāṃśarūpiṇīnām
Locativekalāṃśarūpiṇyām kalāṃśarūpiṇyoḥ kalāṃśarūpiṇīṣu

Compound kalāṃśarūpiṇi - kalāṃśarūpiṇī -

Adverb -kalāṃśarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria