Declension table of ?kakvala

Deva

MasculineSingularDualPlural
Nominativekakvalaḥ kakvalau kakvalāḥ
Vocativekakvala kakvalau kakvalāḥ
Accusativekakvalam kakvalau kakvalān
Instrumentalkakvalena kakvalābhyām kakvalaiḥ kakvalebhiḥ
Dativekakvalāya kakvalābhyām kakvalebhyaḥ
Ablativekakvalāt kakvalābhyām kakvalebhyaḥ
Genitivekakvalasya kakvalayoḥ kakvalānām
Locativekakvale kakvalayoḥ kakvaleṣu

Compound kakvala -

Adverb -kakvalam -kakvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria