Declension table of ?kakuñjala

Deva

MasculineSingularDualPlural
Nominativekakuñjalaḥ kakuñjalau kakuñjalāḥ
Vocativekakuñjala kakuñjalau kakuñjalāḥ
Accusativekakuñjalam kakuñjalau kakuñjalān
Instrumentalkakuñjalena kakuñjalābhyām kakuñjalaiḥ kakuñjalebhiḥ
Dativekakuñjalāya kakuñjalābhyām kakuñjalebhyaḥ
Ablativekakuñjalāt kakuñjalābhyām kakuñjalebhyaḥ
Genitivekakuñjalasya kakuñjalayoḥ kakuñjalānām
Locativekakuñjale kakuñjalayoḥ kakuñjaleṣu

Compound kakuñjala -

Adverb -kakuñjalam -kakuñjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria