Declension table of ?kakundara

Deva

NeuterSingularDualPlural
Nominativekakundaram kakundare kakundarāṇi
Vocativekakundara kakundare kakundarāṇi
Accusativekakundaram kakundare kakundarāṇi
Instrumentalkakundareṇa kakundarābhyām kakundaraiḥ
Dativekakundarāya kakundarābhyām kakundarebhyaḥ
Ablativekakundarāt kakundarābhyām kakundarebhyaḥ
Genitivekakundarasya kakundarayoḥ kakundarāṇām
Locativekakundare kakundarayoḥ kakundareṣu

Compound kakundara -

Adverb -kakundaram -kakundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria