Declension table of ?kakuha

Deva

NeuterSingularDualPlural
Nominativekakuham kakuhe kakuhāni
Vocativekakuha kakuhe kakuhāni
Accusativekakuham kakuhe kakuhāni
Instrumentalkakuhena kakuhābhyām kakuhaiḥ
Dativekakuhāya kakuhābhyām kakuhebhyaḥ
Ablativekakuhāt kakuhābhyām kakuhebhyaḥ
Genitivekakuhasya kakuhayoḥ kakuhānām
Locativekakuhe kakuhayoḥ kakuheṣu

Compound kakuha -

Adverb -kakuham -kakuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria