Declension table of ?kakuha

Deva

MasculineSingularDualPlural
Nominativekakuhaḥ kakuhau kakuhāḥ
Vocativekakuha kakuhau kakuhāḥ
Accusativekakuham kakuhau kakuhān
Instrumentalkakuhena kakuhābhyām kakuhaiḥ kakuhebhiḥ
Dativekakuhāya kakuhābhyām kakuhebhyaḥ
Ablativekakuhāt kakuhābhyām kakuhebhyaḥ
Genitivekakuhasya kakuhayoḥ kakuhānām
Locativekakuhe kakuhayoḥ kakuheṣu

Compound kakuha -

Adverb -kakuham -kakuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria