Declension table of ?kakudvatī

Deva

FeminineSingularDualPlural
Nominativekakudvatī kakudvatyau kakudvatyaḥ
Vocativekakudvati kakudvatyau kakudvatyaḥ
Accusativekakudvatīm kakudvatyau kakudvatīḥ
Instrumentalkakudvatyā kakudvatībhyām kakudvatībhiḥ
Dativekakudvatyai kakudvatībhyām kakudvatībhyaḥ
Ablativekakudvatyāḥ kakudvatībhyām kakudvatībhyaḥ
Genitivekakudvatyāḥ kakudvatyoḥ kakudvatīnām
Locativekakudvatyām kakudvatyoḥ kakudvatīṣu

Compound kakudvati - kakudvatī -

Adverb -kakudvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria