Declension table of ?kakudvat

Deva

NeuterSingularDualPlural
Nominativekakudvat kakudvantī kakudvatī kakudvanti
Vocativekakudvat kakudvantī kakudvatī kakudvanti
Accusativekakudvat kakudvantī kakudvatī kakudvanti
Instrumentalkakudvatā kakudvadbhyām kakudvadbhiḥ
Dativekakudvate kakudvadbhyām kakudvadbhyaḥ
Ablativekakudvataḥ kakudvadbhyām kakudvadbhyaḥ
Genitivekakudvataḥ kakudvatoḥ kakudvatām
Locativekakudvati kakudvatoḥ kakudvatsu

Adverb -kakudvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria