Declension table of ?kakudvat

Deva

MasculineSingularDualPlural
Nominativekakudvān kakudvantau kakudvantaḥ
Vocativekakudvan kakudvantau kakudvantaḥ
Accusativekakudvantam kakudvantau kakudvataḥ
Instrumentalkakudvatā kakudvadbhyām kakudvadbhiḥ
Dativekakudvate kakudvadbhyām kakudvadbhyaḥ
Ablativekakudvataḥ kakudvadbhyām kakudvadbhyaḥ
Genitivekakudvataḥ kakudvatoḥ kakudvatām
Locativekakudvati kakudvatoḥ kakudvatsu

Compound kakudvat -

Adverb -kakudvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria