Declension table of ?kakudmat

Deva

NeuterSingularDualPlural
Nominativekakudmat kakudmantī kakudmatī kakudmanti
Vocativekakudmat kakudmantī kakudmatī kakudmanti
Accusativekakudmat kakudmantī kakudmatī kakudmanti
Instrumentalkakudmatā kakudmadbhyām kakudmadbhiḥ
Dativekakudmate kakudmadbhyām kakudmadbhyaḥ
Ablativekakudmataḥ kakudmadbhyām kakudmadbhyaḥ
Genitivekakudmataḥ kakudmatoḥ kakudmatām
Locativekakudmati kakudmatoḥ kakudmatsu

Adverb -kakudmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria