Declension table of ?kakudavat

Deva

MasculineSingularDualPlural
Nominativekakudavān kakudavantau kakudavantaḥ
Vocativekakudavan kakudavantau kakudavantaḥ
Accusativekakudavantam kakudavantau kakudavataḥ
Instrumentalkakudavatā kakudavadbhyām kakudavadbhiḥ
Dativekakudavate kakudavadbhyām kakudavadbhyaḥ
Ablativekakudavataḥ kakudavadbhyām kakudavadbhyaḥ
Genitivekakudavataḥ kakudavatoḥ kakudavatām
Locativekakudavati kakudavatoḥ kakudavatsu

Compound kakudavat -

Adverb -kakudavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria