Declension table of ?kakudarūpin

Deva

NeuterSingularDualPlural
Nominativekakudarūpi kakudarūpiṇī kakudarūpīṇi
Vocativekakudarūpin kakudarūpi kakudarūpiṇī kakudarūpīṇi
Accusativekakudarūpi kakudarūpiṇī kakudarūpīṇi
Instrumentalkakudarūpiṇā kakudarūpibhyām kakudarūpibhiḥ
Dativekakudarūpiṇe kakudarūpibhyām kakudarūpibhyaḥ
Ablativekakudarūpiṇaḥ kakudarūpibhyām kakudarūpibhyaḥ
Genitivekakudarūpiṇaḥ kakudarūpiṇoḥ kakudarūpiṇām
Locativekakudarūpiṇi kakudarūpiṇoḥ kakudarūpiṣu

Compound kakudarūpi -

Adverb -kakudarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria