Declension table of ?kakudarūpiṇī

Deva

FeminineSingularDualPlural
Nominativekakudarūpiṇī kakudarūpiṇyau kakudarūpiṇyaḥ
Vocativekakudarūpiṇi kakudarūpiṇyau kakudarūpiṇyaḥ
Accusativekakudarūpiṇīm kakudarūpiṇyau kakudarūpiṇīḥ
Instrumentalkakudarūpiṇyā kakudarūpiṇībhyām kakudarūpiṇībhiḥ
Dativekakudarūpiṇyai kakudarūpiṇībhyām kakudarūpiṇībhyaḥ
Ablativekakudarūpiṇyāḥ kakudarūpiṇībhyām kakudarūpiṇībhyaḥ
Genitivekakudarūpiṇyāḥ kakudarūpiṇyoḥ kakudarūpiṇīnām
Locativekakudarūpiṇyām kakudarūpiṇyoḥ kakudarūpiṇīṣu

Compound kakudarūpiṇi - kakudarūpiṇī -

Adverb -kakudarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria