Declension table of ?kakudakātyāyana

Deva

MasculineSingularDualPlural
Nominativekakudakātyāyanaḥ kakudakātyāyanau kakudakātyāyanāḥ
Vocativekakudakātyāyana kakudakātyāyanau kakudakātyāyanāḥ
Accusativekakudakātyāyanam kakudakātyāyanau kakudakātyāyanān
Instrumentalkakudakātyāyanena kakudakātyāyanābhyām kakudakātyāyanaiḥ kakudakātyāyanebhiḥ
Dativekakudakātyāyanāya kakudakātyāyanābhyām kakudakātyāyanebhyaḥ
Ablativekakudakātyāyanāt kakudakātyāyanābhyām kakudakātyāyanebhyaḥ
Genitivekakudakātyāyanasya kakudakātyāyanayoḥ kakudakātyāyanānām
Locativekakudakātyāyane kakudakātyāyanayoḥ kakudakātyāyaneṣu

Compound kakudakātyāyana -

Adverb -kakudakātyāyanam -kakudakātyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria