Declension table of ?kakudāvarta

Deva

MasculineSingularDualPlural
Nominativekakudāvartaḥ kakudāvartau kakudāvartāḥ
Vocativekakudāvarta kakudāvartau kakudāvartāḥ
Accusativekakudāvartam kakudāvartau kakudāvartān
Instrumentalkakudāvartena kakudāvartābhyām kakudāvartaiḥ kakudāvartebhiḥ
Dativekakudāvartāya kakudāvartābhyām kakudāvartebhyaḥ
Ablativekakudāvartāt kakudāvartābhyām kakudāvartebhyaḥ
Genitivekakudāvartasya kakudāvartayoḥ kakudāvartānām
Locativekakudāvarte kakudāvartayoḥ kakudāvarteṣu

Compound kakudāvarta -

Adverb -kakudāvartam -kakudāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria