Declension table of ?kakubhamaya

Deva

NeuterSingularDualPlural
Nominativekakubhamayam kakubhamaye kakubhamayāni
Vocativekakubhamaya kakubhamaye kakubhamayāni
Accusativekakubhamayam kakubhamaye kakubhamayāni
Instrumentalkakubhamayena kakubhamayābhyām kakubhamayaiḥ
Dativekakubhamayāya kakubhamayābhyām kakubhamayebhyaḥ
Ablativekakubhamayāt kakubhamayābhyām kakubhamayebhyaḥ
Genitivekakubhamayasya kakubhamayayoḥ kakubhamayānām
Locativekakubhamaye kakubhamayayoḥ kakubhamayeṣu

Compound kakubhamaya -

Adverb -kakubhamayam -kakubhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria