Declension table of ?kakubbhaṇḍa

Deva

MasculineSingularDualPlural
Nominativekakubbhaṇḍaḥ kakubbhaṇḍau kakubbhaṇḍāḥ
Vocativekakubbhaṇḍa kakubbhaṇḍau kakubbhaṇḍāḥ
Accusativekakubbhaṇḍam kakubbhaṇḍau kakubbhaṇḍān
Instrumentalkakubbhaṇḍena kakubbhaṇḍābhyām kakubbhaṇḍaiḥ
Dativekakubbhaṇḍāya kakubbhaṇḍābhyām kakubbhaṇḍebhyaḥ
Ablativekakubbhaṇḍāt kakubbhaṇḍābhyām kakubbhaṇḍebhyaḥ
Genitivekakubbhaṇḍasya kakubbhaṇḍayoḥ kakubbhaṇḍānām
Locativekakubbhaṇḍe kakubbhaṇḍayoḥ kakubbhaṇḍeṣu

Compound kakubbhaṇḍa -

Adverb -kakubbhaṇḍam -kakubbhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria