Declension table of ?kakuṭha

Deva

MasculineSingularDualPlural
Nominativekakuṭhaḥ kakuṭhau kakuṭhāḥ
Vocativekakuṭha kakuṭhau kakuṭhāḥ
Accusativekakuṭham kakuṭhau kakuṭhān
Instrumentalkakuṭhena kakuṭhābhyām kakuṭhaiḥ kakuṭhebhiḥ
Dativekakuṭhāya kakuṭhābhyām kakuṭhebhyaḥ
Ablativekakuṭhāt kakuṭhābhyām kakuṭhebhyaḥ
Genitivekakuṭhasya kakuṭhayoḥ kakuṭhānām
Locativekakuṭhe kakuṭhayoḥ kakuṭheṣu

Compound kakuṭha -

Adverb -kakuṭham -kakuṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria