Declension table of ?kakāṭikā

Deva

FeminineSingularDualPlural
Nominativekakāṭikā kakāṭike kakāṭikāḥ
Vocativekakāṭike kakāṭike kakāṭikāḥ
Accusativekakāṭikām kakāṭike kakāṭikāḥ
Instrumentalkakāṭikayā kakāṭikābhyām kakāṭikābhiḥ
Dativekakāṭikāyai kakāṭikābhyām kakāṭikābhyaḥ
Ablativekakāṭikāyāḥ kakāṭikābhyām kakāṭikābhyaḥ
Genitivekakāṭikāyāḥ kakāṭikayoḥ kakāṭikānām
Locativekakāṭikāyām kakāṭikayoḥ kakāṭikāsu

Adverb -kakāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria