Declension table of ?kakāṭa

Deva

NeuterSingularDualPlural
Nominativekakāṭam kakāṭe kakāṭāni
Vocativekakāṭa kakāṭe kakāṭāni
Accusativekakāṭam kakāṭe kakāṭāni
Instrumentalkakāṭena kakāṭābhyām kakāṭaiḥ
Dativekakāṭāya kakāṭābhyām kakāṭebhyaḥ
Ablativekakāṭāt kakāṭābhyām kakāṭebhyaḥ
Genitivekakāṭasya kakāṭayoḥ kakāṭānām
Locativekakāṭe kakāṭayoḥ kakāṭeṣu

Compound kakāṭa -

Adverb -kakāṭam -kakāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria