Declension table of ?kakṣyāvekṣaka

Deva

MasculineSingularDualPlural
Nominativekakṣyāvekṣakaḥ kakṣyāvekṣakau kakṣyāvekṣakāḥ
Vocativekakṣyāvekṣaka kakṣyāvekṣakau kakṣyāvekṣakāḥ
Accusativekakṣyāvekṣakam kakṣyāvekṣakau kakṣyāvekṣakān
Instrumentalkakṣyāvekṣakeṇa kakṣyāvekṣakābhyām kakṣyāvekṣakaiḥ kakṣyāvekṣakebhiḥ
Dativekakṣyāvekṣakāya kakṣyāvekṣakābhyām kakṣyāvekṣakebhyaḥ
Ablativekakṣyāvekṣakāt kakṣyāvekṣakābhyām kakṣyāvekṣakebhyaḥ
Genitivekakṣyāvekṣakasya kakṣyāvekṣakayoḥ kakṣyāvekṣakāṇām
Locativekakṣyāvekṣake kakṣyāvekṣakayoḥ kakṣyāvekṣakeṣu

Compound kakṣyāvekṣaka -

Adverb -kakṣyāvekṣakam -kakṣyāvekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria