Declension table of ?kakṣyāvatā

Deva

FeminineSingularDualPlural
Nominativekakṣyāvatā kakṣyāvate kakṣyāvatāḥ
Vocativekakṣyāvate kakṣyāvate kakṣyāvatāḥ
Accusativekakṣyāvatām kakṣyāvate kakṣyāvatāḥ
Instrumentalkakṣyāvatayā kakṣyāvatābhyām kakṣyāvatābhiḥ
Dativekakṣyāvatāyai kakṣyāvatābhyām kakṣyāvatābhyaḥ
Ablativekakṣyāvatāyāḥ kakṣyāvatābhyām kakṣyāvatābhyaḥ
Genitivekakṣyāvatāyāḥ kakṣyāvatayoḥ kakṣyāvatānām
Locativekakṣyāvatāyām kakṣyāvatayoḥ kakṣyāvatāsu

Adverb -kakṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria