Declension table of ?kakṣyāvat

Deva

MasculineSingularDualPlural
Nominativekakṣyāvān kakṣyāvantau kakṣyāvantaḥ
Vocativekakṣyāvan kakṣyāvantau kakṣyāvantaḥ
Accusativekakṣyāvantam kakṣyāvantau kakṣyāvataḥ
Instrumentalkakṣyāvatā kakṣyāvadbhyām kakṣyāvadbhiḥ
Dativekakṣyāvate kakṣyāvadbhyām kakṣyāvadbhyaḥ
Ablativekakṣyāvataḥ kakṣyāvadbhyām kakṣyāvadbhyaḥ
Genitivekakṣyāvataḥ kakṣyāvatoḥ kakṣyāvatām
Locativekakṣyāvati kakṣyāvatoḥ kakṣyāvatsu

Compound kakṣyāvat -

Adverb -kakṣyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria