Declension table of ?kakṣin

Deva

NeuterSingularDualPlural
Nominativekakṣi kakṣiṇī kakṣīṇi
Vocativekakṣin kakṣi kakṣiṇī kakṣīṇi
Accusativekakṣi kakṣiṇī kakṣīṇi
Instrumentalkakṣiṇā kakṣibhyām kakṣibhiḥ
Dativekakṣiṇe kakṣibhyām kakṣibhyaḥ
Ablativekakṣiṇaḥ kakṣibhyām kakṣibhyaḥ
Genitivekakṣiṇaḥ kakṣiṇoḥ kakṣiṇām
Locativekakṣiṇi kakṣiṇoḥ kakṣiṣu

Compound kakṣi -

Adverb -kakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria