Declension table of ?kakṣīkartavya

Deva

MasculineSingularDualPlural
Nominativekakṣīkartavyaḥ kakṣīkartavyau kakṣīkartavyāḥ
Vocativekakṣīkartavya kakṣīkartavyau kakṣīkartavyāḥ
Accusativekakṣīkartavyam kakṣīkartavyau kakṣīkartavyān
Instrumentalkakṣīkartavyena kakṣīkartavyābhyām kakṣīkartavyaiḥ
Dativekakṣīkartavyāya kakṣīkartavyābhyām kakṣīkartavyebhyaḥ
Ablativekakṣīkartavyāt kakṣīkartavyābhyām kakṣīkartavyebhyaḥ
Genitivekakṣīkartavyasya kakṣīkartavyayoḥ kakṣīkartavyānām
Locativekakṣīkartavye kakṣīkartavyayoḥ kakṣīkartavyeṣu

Compound kakṣīkartavya -

Adverb -kakṣīkartavyam -kakṣīkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria