Declension table of ?kakṣīkṛtā

Deva

FeminineSingularDualPlural
Nominativekakṣīkṛtā kakṣīkṛte kakṣīkṛtāḥ
Vocativekakṣīkṛte kakṣīkṛte kakṣīkṛtāḥ
Accusativekakṣīkṛtām kakṣīkṛte kakṣīkṛtāḥ
Instrumentalkakṣīkṛtayā kakṣīkṛtābhyām kakṣīkṛtābhiḥ
Dativekakṣīkṛtāyai kakṣīkṛtābhyām kakṣīkṛtābhyaḥ
Ablativekakṣīkṛtāyāḥ kakṣīkṛtābhyām kakṣīkṛtābhyaḥ
Genitivekakṣīkṛtāyāḥ kakṣīkṛtayoḥ kakṣīkṛtānām
Locativekakṣīkṛtāyām kakṣīkṛtayoḥ kakṣīkṛtāsu

Adverb -kakṣīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria