Declension table of ?kakṣaśāya

Deva

MasculineSingularDualPlural
Nominativekakṣaśāyaḥ kakṣaśāyau kakṣaśāyāḥ
Vocativekakṣaśāya kakṣaśāyau kakṣaśāyāḥ
Accusativekakṣaśāyam kakṣaśāyau kakṣaśāyān
Instrumentalkakṣaśāyena kakṣaśāyābhyām kakṣaśāyaiḥ kakṣaśāyebhiḥ
Dativekakṣaśāyāya kakṣaśāyābhyām kakṣaśāyebhyaḥ
Ablativekakṣaśāyāt kakṣaśāyābhyām kakṣaśāyebhyaḥ
Genitivekakṣaśāyasya kakṣaśāyayoḥ kakṣaśāyānām
Locativekakṣaśāye kakṣaśāyayoḥ kakṣaśāyeṣu

Compound kakṣaśāya -

Adverb -kakṣaśāyam -kakṣaśāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria