Declension table of ?kakṣaka

Deva

MasculineSingularDualPlural
Nominativekakṣakaḥ kakṣakau kakṣakāḥ
Vocativekakṣaka kakṣakau kakṣakāḥ
Accusativekakṣakam kakṣakau kakṣakān
Instrumentalkakṣakeṇa kakṣakābhyām kakṣakaiḥ kakṣakebhiḥ
Dativekakṣakāya kakṣakābhyām kakṣakebhyaḥ
Ablativekakṣakāt kakṣakābhyām kakṣakebhyaḥ
Genitivekakṣakasya kakṣakayoḥ kakṣakāṇām
Locativekakṣake kakṣakayoḥ kakṣakeṣu

Compound kakṣaka -

Adverb -kakṣakam -kakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria