Declension table of ?kakṣāśrita

Deva

NeuterSingularDualPlural
Nominativekakṣāśritam kakṣāśrite kakṣāśritāni
Vocativekakṣāśrita kakṣāśrite kakṣāśritāni
Accusativekakṣāśritam kakṣāśrite kakṣāśritāni
Instrumentalkakṣāśritena kakṣāśritābhyām kakṣāśritaiḥ
Dativekakṣāśritāya kakṣāśritābhyām kakṣāśritebhyaḥ
Ablativekakṣāśritāt kakṣāśritābhyām kakṣāśritebhyaḥ
Genitivekakṣāśritasya kakṣāśritayoḥ kakṣāśritānām
Locativekakṣāśrite kakṣāśritayoḥ kakṣāśriteṣu

Compound kakṣāśrita -

Adverb -kakṣāśritam -kakṣāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria