Declension table of ?kakṣāvekṣaka

Deva

MasculineSingularDualPlural
Nominativekakṣāvekṣakaḥ kakṣāvekṣakau kakṣāvekṣakāḥ
Vocativekakṣāvekṣaka kakṣāvekṣakau kakṣāvekṣakāḥ
Accusativekakṣāvekṣakam kakṣāvekṣakau kakṣāvekṣakān
Instrumentalkakṣāvekṣakeṇa kakṣāvekṣakābhyām kakṣāvekṣakaiḥ kakṣāvekṣakebhiḥ
Dativekakṣāvekṣakāya kakṣāvekṣakābhyām kakṣāvekṣakebhyaḥ
Ablativekakṣāvekṣakāt kakṣāvekṣakābhyām kakṣāvekṣakebhyaḥ
Genitivekakṣāvekṣakasya kakṣāvekṣakayoḥ kakṣāvekṣakāṇām
Locativekakṣāvekṣake kakṣāvekṣakayoḥ kakṣāvekṣakeṣu

Compound kakṣāvekṣaka -

Adverb -kakṣāvekṣakam -kakṣāvekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria