Declension table of ?kakṣāpuṭa

Deva

MasculineSingularDualPlural
Nominativekakṣāpuṭaḥ kakṣāpuṭau kakṣāpuṭāḥ
Vocativekakṣāpuṭa kakṣāpuṭau kakṣāpuṭāḥ
Accusativekakṣāpuṭam kakṣāpuṭau kakṣāpuṭān
Instrumentalkakṣāpuṭena kakṣāpuṭābhyām kakṣāpuṭaiḥ kakṣāpuṭebhiḥ
Dativekakṣāpuṭāya kakṣāpuṭābhyām kakṣāpuṭebhyaḥ
Ablativekakṣāpuṭāt kakṣāpuṭābhyām kakṣāpuṭebhyaḥ
Genitivekakṣāpuṭasya kakṣāpuṭayoḥ kakṣāpuṭānām
Locativekakṣāpuṭe kakṣāpuṭayoḥ kakṣāpuṭeṣu

Compound kakṣāpuṭa -

Adverb -kakṣāpuṭam -kakṣāpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria