Declension table of ?kakṣāpaṭa

Deva

MasculineSingularDualPlural
Nominativekakṣāpaṭaḥ kakṣāpaṭau kakṣāpaṭāḥ
Vocativekakṣāpaṭa kakṣāpaṭau kakṣāpaṭāḥ
Accusativekakṣāpaṭam kakṣāpaṭau kakṣāpaṭān
Instrumentalkakṣāpaṭena kakṣāpaṭābhyām kakṣāpaṭaiḥ kakṣāpaṭebhiḥ
Dativekakṣāpaṭāya kakṣāpaṭābhyām kakṣāpaṭebhyaḥ
Ablativekakṣāpaṭāt kakṣāpaṭābhyām kakṣāpaṭebhyaḥ
Genitivekakṣāpaṭasya kakṣāpaṭayoḥ kakṣāpaṭānām
Locativekakṣāpaṭe kakṣāpaṭayoḥ kakṣāpaṭeṣu

Compound kakṣāpaṭa -

Adverb -kakṣāpaṭam -kakṣāpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria