Declension table of ?kakṣāntara

Deva

NeuterSingularDualPlural
Nominativekakṣāntaram kakṣāntare kakṣāntarāṇi
Vocativekakṣāntara kakṣāntare kakṣāntarāṇi
Accusativekakṣāntaram kakṣāntare kakṣāntarāṇi
Instrumentalkakṣāntareṇa kakṣāntarābhyām kakṣāntaraiḥ
Dativekakṣāntarāya kakṣāntarābhyām kakṣāntarebhyaḥ
Ablativekakṣāntarāt kakṣāntarābhyām kakṣāntarebhyaḥ
Genitivekakṣāntarasya kakṣāntarayoḥ kakṣāntarāṇām
Locativekakṣāntare kakṣāntarayoḥ kakṣāntareṣu

Compound kakṣāntara -

Adverb -kakṣāntaram -kakṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria