Declension table of ?kakṣāgni

Deva

MasculineSingularDualPlural
Nominativekakṣāgniḥ kakṣāgnī kakṣāgnayaḥ
Vocativekakṣāgne kakṣāgnī kakṣāgnayaḥ
Accusativekakṣāgnim kakṣāgnī kakṣāgnīn
Instrumentalkakṣāgninā kakṣāgnibhyām kakṣāgnibhiḥ
Dativekakṣāgnaye kakṣāgnibhyām kakṣāgnibhyaḥ
Ablativekakṣāgneḥ kakṣāgnibhyām kakṣāgnibhyaḥ
Genitivekakṣāgneḥ kakṣāgnyoḥ kakṣāgnīnām
Locativekakṣāgnau kakṣāgnyoḥ kakṣāgniṣu

Compound kakṣāgni -

Adverb -kakṣāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria