Declension table of ?kakṣādhyāya

Deva

MasculineSingularDualPlural
Nominativekakṣādhyāyaḥ kakṣādhyāyau kakṣādhyāyāḥ
Vocativekakṣādhyāya kakṣādhyāyau kakṣādhyāyāḥ
Accusativekakṣādhyāyam kakṣādhyāyau kakṣādhyāyān
Instrumentalkakṣādhyāyena kakṣādhyāyābhyām kakṣādhyāyaiḥ kakṣādhyāyebhiḥ
Dativekakṣādhyāyāya kakṣādhyāyābhyām kakṣādhyāyebhyaḥ
Ablativekakṣādhyāyāt kakṣādhyāyābhyām kakṣādhyāyebhyaḥ
Genitivekakṣādhyāyasya kakṣādhyāyayoḥ kakṣādhyāyānām
Locativekakṣādhyāye kakṣādhyāyayoḥ kakṣādhyāyeṣu

Compound kakṣādhyāya -

Adverb -kakṣādhyāyam -kakṣādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria