Declension table of ?kajjalita

Deva

MasculineSingularDualPlural
Nominativekajjalitaḥ kajjalitau kajjalitāḥ
Vocativekajjalita kajjalitau kajjalitāḥ
Accusativekajjalitam kajjalitau kajjalitān
Instrumentalkajjalitena kajjalitābhyām kajjalitaiḥ
Dativekajjalitāya kajjalitābhyām kajjalitebhyaḥ
Ablativekajjalitāt kajjalitābhyām kajjalitebhyaḥ
Genitivekajjalitasya kajjalitayoḥ kajjalitānām
Locativekajjalite kajjalitayoḥ kajjaliteṣu

Compound kajjalita -

Adverb -kajjalitam -kajjalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria