Declension table of ?kajjalī

Deva

FeminineSingularDualPlural
Nominativekajjalī kajjalyau kajjalyaḥ
Vocativekajjali kajjalyau kajjalyaḥ
Accusativekajjalīm kajjalyau kajjalīḥ
Instrumentalkajjalyā kajjalībhyām kajjalībhiḥ
Dativekajjalyai kajjalībhyām kajjalībhyaḥ
Ablativekajjalyāḥ kajjalībhyām kajjalībhyaḥ
Genitivekajjalyāḥ kajjalyoḥ kajjalīnām
Locativekajjalyām kajjalyoḥ kajjalīṣu

Compound kajjali - kajjalī -

Adverb -kajjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria