Declension table of ?kajjalā

Deva

FeminineSingularDualPlural
Nominativekajjalā kajjale kajjalāḥ
Vocativekajjale kajjale kajjalāḥ
Accusativekajjalām kajjale kajjalāḥ
Instrumentalkajjalayā kajjalābhyām kajjalābhiḥ
Dativekajjalāyai kajjalābhyām kajjalābhyaḥ
Ablativekajjalāyāḥ kajjalābhyām kajjalābhyaḥ
Genitivekajjalāyāḥ kajjalayoḥ kajjalānām
Locativekajjalāyām kajjalayoḥ kajjalāsu

Adverb -kajjalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria