Declension table of ?kajiṅga

Deva

MasculineSingularDualPlural
Nominativekajiṅgaḥ kajiṅgau kajiṅgāḥ
Vocativekajiṅga kajiṅgau kajiṅgāḥ
Accusativekajiṅgam kajiṅgau kajiṅgān
Instrumentalkajiṅgena kajiṅgābhyām kajiṅgaiḥ kajiṅgebhiḥ
Dativekajiṅgāya kajiṅgābhyām kajiṅgebhyaḥ
Ablativekajiṅgāt kajiṅgābhyām kajiṅgebhyaḥ
Genitivekajiṅgasya kajiṅgayoḥ kajiṅgānām
Locativekajiṅge kajiṅgayoḥ kajiṅgeṣu

Compound kajiṅga -

Adverb -kajiṅgam -kajiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria