Declension table of ?kaiṭabheśvaralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekaiṭabheśvaralakṣaṇam kaiṭabheśvaralakṣaṇe kaiṭabheśvaralakṣaṇāni
Vocativekaiṭabheśvaralakṣaṇa kaiṭabheśvaralakṣaṇe kaiṭabheśvaralakṣaṇāni
Accusativekaiṭabheśvaralakṣaṇam kaiṭabheśvaralakṣaṇe kaiṭabheśvaralakṣaṇāni
Instrumentalkaiṭabheśvaralakṣaṇena kaiṭabheśvaralakṣaṇābhyām kaiṭabheśvaralakṣaṇaiḥ
Dativekaiṭabheśvaralakṣaṇāya kaiṭabheśvaralakṣaṇābhyām kaiṭabheśvaralakṣaṇebhyaḥ
Ablativekaiṭabheśvaralakṣaṇāt kaiṭabheśvaralakṣaṇābhyām kaiṭabheśvaralakṣaṇebhyaḥ
Genitivekaiṭabheśvaralakṣaṇasya kaiṭabheśvaralakṣaṇayoḥ kaiṭabheśvaralakṣaṇānām
Locativekaiṭabheśvaralakṣaṇe kaiṭabheśvaralakṣaṇayoḥ kaiṭabheśvaralakṣaṇeṣu

Compound kaiṭabheśvaralakṣaṇa -

Adverb -kaiṭabheśvaralakṣaṇam -kaiṭabheśvaralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria