Declension table of ?kaiṅkirāta

Deva

MasculineSingularDualPlural
Nominativekaiṅkirātaḥ kaiṅkirātau kaiṅkirātāḥ
Vocativekaiṅkirāta kaiṅkirātau kaiṅkirātāḥ
Accusativekaiṅkirātam kaiṅkirātau kaiṅkirātān
Instrumentalkaiṅkirātena kaiṅkirātābhyām kaiṅkirātaiḥ kaiṅkirātebhiḥ
Dativekaiṅkirātāya kaiṅkirātābhyām kaiṅkirātebhyaḥ
Ablativekaiṅkirātāt kaiṅkirātābhyām kaiṅkirātebhyaḥ
Genitivekaiṅkirātasya kaiṅkirātayoḥ kaiṅkirātānām
Locativekaiṅkirāte kaiṅkirātayoḥ kaiṅkirāteṣu

Compound kaiṅkirāta -

Adverb -kaiṅkirātam -kaiṅkirātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria