Declension table of ?kaṅkūṣa

Deva

MasculineSingularDualPlural
Nominativekaṅkūṣaḥ kaṅkūṣau kaṅkūṣāḥ
Vocativekaṅkūṣa kaṅkūṣau kaṅkūṣāḥ
Accusativekaṅkūṣam kaṅkūṣau kaṅkūṣān
Instrumentalkaṅkūṣeṇa kaṅkūṣābhyām kaṅkūṣaiḥ kaṅkūṣebhiḥ
Dativekaṅkūṣāya kaṅkūṣābhyām kaṅkūṣebhyaḥ
Ablativekaṅkūṣāt kaṅkūṣābhyām kaṅkūṣebhyaḥ
Genitivekaṅkūṣasya kaṅkūṣayoḥ kaṅkūṣāṇām
Locativekaṅkūṣe kaṅkūṣayoḥ kaṅkūṣeṣu

Compound kaṅkūṣa -

Adverb -kaṅkūṣam -kaṅkūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria