Declension table of ?kaṅkuṣṭha

Deva

MasculineSingularDualPlural
Nominativekaṅkuṣṭhaḥ kaṅkuṣṭhau kaṅkuṣṭhāḥ
Vocativekaṅkuṣṭha kaṅkuṣṭhau kaṅkuṣṭhāḥ
Accusativekaṅkuṣṭham kaṅkuṣṭhau kaṅkuṣṭhān
Instrumentalkaṅkuṣṭhena kaṅkuṣṭhābhyām kaṅkuṣṭhaiḥ kaṅkuṣṭhebhiḥ
Dativekaṅkuṣṭhāya kaṅkuṣṭhābhyām kaṅkuṣṭhebhyaḥ
Ablativekaṅkuṣṭhāt kaṅkuṣṭhābhyām kaṅkuṣṭhebhyaḥ
Genitivekaṅkuṣṭhasya kaṅkuṣṭhayoḥ kaṅkuṣṭhānām
Locativekaṅkuṣṭhe kaṅkuṣṭhayoḥ kaṅkuṣṭheṣu

Compound kaṅkuṣṭha -

Adverb -kaṅkuṣṭham -kaṅkuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria